Followers

Sunday, December 29, 2013

Disha (Ten Directions ) Gopis Serve Radha Krishna

Ten Directions(Masculine Deities of Ten Directions Merge in Krishna and
Their Spouse in Radha who Then Expand as Ten Disha Gopis)

  1. Dikpalas are Indra for East,  
  2. Agni for Southeast,  
  3. Yama for South, 
  4. Nirrti for Southwest, 
  5. Varuna for West, 
  6. Vāyu for Northwest, 
  7. Kubera for North,  
  8. Isa for Northeast,  
  9. Brahmā for up direction and 
  10. Ananta, down direction.


NameDirectionMantraWeaponConsortGraha (Planet)Guardian Mātṛkā
KuberaNorthOṃ Śaṃ Kuberāya NamaḥGadā (mace)KuberajāyāBudha (Mercury)Kumārī
YamaSouthOṃ Maṃ Yamāya NamaḥDaṇḍa(staff)YamiMaṅgala (Mars)Varahi
IndraEastOṃ Laṃ Indrāya NamaḥVajra (thunderbolt)ŚacīSūrya (Sun)Aindri
VaruṇaWestOṃ Vaṃ Varuṇāya NamaḥPāśa (noose)NalaniŚani (Saturn)Varuṇī
ĪśānaNortheastOṃ Haṃ Īśānāya NamaḥTriśūla (trident)PārvatīBṛhaspati (Jupiter)Māheśvarī
AgniSoutheastOṃ Raṃ Agnaye NamaḥŚakti(Spear)SvāhāŚukra (Venus)Meṣavāhinī
VāyuNorthwestOṃ Yaṃ Vāyuve NamaḥAṅkuśa (goad)BhāratīCandra (Moon)Mṛgavāhinī
Nirṛti (sometimes Rakṣasa)SouthwestOṃ Kṣaṃ Rakṣasāya NamaḥKhaḍga (sword)KhaḍgīRāhu (North Lunar Node)Khaḍgadhāriṇī
BrahmāZenithOṃ Hriṃ Brahmaṇe NamaḥPadma (lotus)SarasvatīKetu (South Lunar Node)Brahmāni
ViṣṇuNadirOṃ Kliṃ Viṣṇave NamaḥCakra (discus)LakṣmīLagnaVaiṣṇavī

No comments:

Post a Comment

Blog Archive

Labels